Declension table of jīvita

Deva

NeuterSingularDualPlural
Nominativejīvitam jīvite jīvitāni
Vocativejīvita jīvite jīvitāni
Accusativejīvitam jīvite jīvitāni
Instrumentaljīvitena jīvitābhyām jīvitaiḥ
Dativejīvitāya jīvitābhyām jīvitebhyaḥ
Ablativejīvitāt jīvitābhyām jīvitebhyaḥ
Genitivejīvitasya jīvitayoḥ jīvitānām
Locativejīvite jīvitayoḥ jīviteṣu

Compound jīvita -

Adverb -jīvitam -jīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria