Declension table of ?jīvitavat

Deva

NeuterSingularDualPlural
Nominativejīvitavat jīvitavantī jīvitavatī jīvitavanti
Vocativejīvitavat jīvitavantī jīvitavatī jīvitavanti
Accusativejīvitavat jīvitavantī jīvitavatī jīvitavanti
Instrumentaljīvitavatā jīvitavadbhyām jīvitavadbhiḥ
Dativejīvitavate jīvitavadbhyām jīvitavadbhyaḥ
Ablativejīvitavataḥ jīvitavadbhyām jīvitavadbhyaḥ
Genitivejīvitavataḥ jīvitavatoḥ jīvitavatām
Locativejīvitavati jīvitavatoḥ jīvitavatsu

Adverb -jīvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria