Declension table of ?jīvayamāna

Deva

MasculineSingularDualPlural
Nominativejīvayamānaḥ jīvayamānau jīvayamānāḥ
Vocativejīvayamāna jīvayamānau jīvayamānāḥ
Accusativejīvayamānam jīvayamānau jīvayamānān
Instrumentaljīvayamānena jīvayamānābhyām jīvayamānaiḥ jīvayamānebhiḥ
Dativejīvayamānāya jīvayamānābhyām jīvayamānebhyaḥ
Ablativejīvayamānāt jīvayamānābhyām jīvayamānebhyaḥ
Genitivejīvayamānasya jīvayamānayoḥ jīvayamānānām
Locativejīvayamāne jīvayamānayoḥ jīvayamāneṣu

Compound jīvayamāna -

Adverb -jīvayamānam -jīvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria