तिङन्तावली जीव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजीवति जीवतः जीवन्ति
मध्यमजीवसि जीवथः जीवथ
उत्तमजीवामि जीवावः जीवामः


कर्मणिएकद्विबहु
प्रथमजीव्यते जीव्येते जीव्यन्ते
मध्यमजीव्यसे जीव्येथे जीव्यध्वे
उत्तमजीव्ये जीव्यावहे जीव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजीवत् अजीवताम् अजीवन्
मध्यमअजीवः अजीवतम् अजीवत
उत्तमअजीवम् अजीवाव अजीवाम


कर्मणिएकद्विबहु
प्रथमअजीव्यत अजीव्येताम् अजीव्यन्त
मध्यमअजीव्यथाः अजीव्येथाम् अजीव्यध्वम्
उत्तमअजीव्ये अजीव्यावहि अजीव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजीवेत् जीवेताम् जीवेयुः
मध्यमजीवेः जीवेतम् जीवेत
उत्तमजीवेयम् जीवेव जीवेम


कर्मणिएकद्विबहु
प्रथमजीव्येत जीव्येयाताम् जीव्येरन्
मध्यमजीव्येथाः जीव्येयाथाम् जीव्येध्वम्
उत्तमजीव्येय जीव्येवहि जीव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजीवतु जीवताम् जीवन्तु
मध्यमजीव जीवतम् जीवत
उत्तमजीवानि जीवाव जीवाम


कर्मणिएकद्विबहु
प्रथमजीव्यताम् जीव्येताम् जीव्यन्ताम्
मध्यमजीव्यस्व जीव्येथाम् जीव्यध्वम्
उत्तमजीव्यै जीव्यावहै जीव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजीविष्यति जीविष्यतः जीविष्यन्ति
मध्यमजीविष्यसि जीविष्यथः जीविष्यथ
उत्तमजीविष्यामि जीविष्यावः जीविष्यामः


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअजीविष्यत् अजीविष्यताम् अजीविष्यन्
मध्यमअजीविष्यः अजीविष्यतम् अजीविष्यत
उत्तमअजीविष्यम् अजीविष्याव अजीविष्याम


लुट्

परस्मैपदेएकद्विबहु
प्रथमजीविता जीवितारौ जीवितारः
मध्यमजीवितासि जीवितास्थः जीवितास्थ
उत्तमजीवितास्मि जीवितास्वः जीवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिजीव जिजीवतुः जिजीवुः
मध्यमजिजीविथ जिजीवथुः जिजीव
उत्तमजिजीव जिजीविव जिजीविम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजीव्यात् जीव्यास्ताम् जीव्यासुः
मध्यमजीव्याः जीव्यास्तम् जीव्यास्त
उत्तमजीव्यासम् जीव्यास्व जीव्यास्म

कृदन्त

क्त
जीवित m. n. जीविता f.

क्तवतु
जीवितवत् m. n. जीवितवती f.

शतृ
जीवत् m. n. जीवन्ती f.

शानच् कर्मणि
जीव्यमान m. n. जीव्यमाना f.

लुडादेश पर
जीविष्यत् m. n. जीविष्यन्ती f.

तव्य
जीवितव्य m. n. जीवितव्या f.

यत्
जीव्य m. n. जीव्या f.

अनीयर्
जीवनीय m. n. जीवनीया f.

लिडादेश पर
जिजीव्वस् m. n. जिजीवुषी f.

अव्यय

तुमुन्
जीवितुम्

क्त्वा
जीवित्वा

ल्यप्
॰जीव्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमजीवयति जीवयतः जीवयन्ति
मध्यमजीवयसि जीवयथः जीवयथ
उत्तमजीवयामि जीवयावः जीवयामः


आत्मनेपदेएकद्विबहु
प्रथमजीवयते जीवयेते जीवयन्ते
मध्यमजीवयसे जीवयेथे जीवयध्वे
उत्तमजीवये जीवयावहे जीवयामहे


कर्मणिएकद्विबहु
प्रथमजीव्यते जीव्येते जीव्यन्ते
मध्यमजीव्यसे जीव्येथे जीव्यध्वे
उत्तमजीव्ये जीव्यावहे जीव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजीवयत् अजीवयताम् अजीवयन्
मध्यमअजीवयः अजीवयतम् अजीवयत
उत्तमअजीवयम् अजीवयाव अजीवयाम


आत्मनेपदेएकद्विबहु
प्रथमअजीवयत अजीवयेताम् अजीवयन्त
मध्यमअजीवयथाः अजीवयेथाम् अजीवयध्वम्
उत्तमअजीवये अजीवयावहि अजीवयामहि


कर्मणिएकद्विबहु
प्रथमअजीव्यत अजीव्येताम् अजीव्यन्त
मध्यमअजीव्यथाः अजीव्येथाम् अजीव्यध्वम्
उत्तमअजीव्ये अजीव्यावहि अजीव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजीवयेत् जीवयेताम् जीवयेयुः
मध्यमजीवयेः जीवयेतम् जीवयेत
उत्तमजीवयेयम् जीवयेव जीवयेम


आत्मनेपदेएकद्विबहु
प्रथमजीवयेत जीवयेयाताम् जीवयेरन्
मध्यमजीवयेथाः जीवयेयाथाम् जीवयेध्वम्
उत्तमजीवयेय जीवयेवहि जीवयेमहि


कर्मणिएकद्विबहु
प्रथमजीव्येत जीव्येयाताम् जीव्येरन्
मध्यमजीव्येथाः जीव्येयाथाम् जीव्येध्वम्
उत्तमजीव्येय जीव्येवहि जीव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजीवयतु जीवयताम् जीवयन्तु
मध्यमजीवय जीवयतम् जीवयत
उत्तमजीवयानि जीवयाव जीवयाम


आत्मनेपदेएकद्विबहु
प्रथमजीवयताम् जीवयेताम् जीवयन्ताम्
मध्यमजीवयस्व जीवयेथाम् जीवयध्वम्
उत्तमजीवयै जीवयावहै जीवयामहै


कर्मणिएकद्विबहु
प्रथमजीव्यताम् जीव्येताम् जीव्यन्ताम्
मध्यमजीव्यस्व जीव्येथाम् जीव्यध्वम्
उत्तमजीव्यै जीव्यावहै जीव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजीवयिष्यति जीवयिष्यतः जीवयिष्यन्ति
मध्यमजीवयिष्यसि जीवयिष्यथः जीवयिष्यथ
उत्तमजीवयिष्यामि जीवयिष्यावः जीवयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजीवयिष्यते जीवयिष्येते जीवयिष्यन्ते
मध्यमजीवयिष्यसे जीवयिष्येथे जीवयिष्यध्वे
उत्तमजीवयिष्ये जीवयिष्यावहे जीवयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजीवयिता जीवयितारौ जीवयितारः
मध्यमजीवयितासि जीवयितास्थः जीवयितास्थ
उत्तमजीवयितास्मि जीवयितास्वः जीवयितास्मः

कृदन्त

क्त
जीवित m. n. जीविता f.

क्तवतु
जीवितवत् m. n. जीवितवती f.

शतृ
जीवयत् m. n. जीवयन्ती f.

शानच्
जीवयमान m. n. जीवयमाना f.

शानच् कर्मणि
जीव्यमान m. n. जीव्यमाना f.

लुडादेश पर
जीवयिष्यत् m. n. जीवयिष्यन्ती f.

लुडादेश आत्म
जीवयिष्यमाण m. n. जीवयिष्यमाणा f.

यत्
जीव्य m. n. जीव्या f.

अनीयर्
जीवनीय m. n. जीवनीया f.

तव्य
जीवयितव्य m. n. जीवयितव्या f.

अव्यय

तुमुन्
जीवयितुम्

क्त्वा
जीवयित्वा

ल्यप्
॰जीव्य

लिट्
जीवयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमजिजीविषति जिजीविषतः जिजीविषन्ति
मध्यमजिजीविषसि जिजीविषथः जिजीविषथ
उत्तमजिजीविषामि जिजीविषावः जिजीविषामः


कर्मणिएकद्विबहु
प्रथमजिजीविष्यते जिजीविष्येते जिजीविष्यन्ते
मध्यमजिजीविष्यसे जिजीविष्येथे जिजीविष्यध्वे
उत्तमजिजीविष्ये जिजीविष्यावहे जिजीविष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिजीविषत् अजिजीविषताम् अजिजीविषन्
मध्यमअजिजीविषः अजिजीविषतम् अजिजीविषत
उत्तमअजिजीविषम् अजिजीविषाव अजिजीविषाम


कर्मणिएकद्विबहु
प्रथमअजिजीविष्यत अजिजीविष्येताम् अजिजीविष्यन्त
मध्यमअजिजीविष्यथाः अजिजीविष्येथाम् अजिजीविष्यध्वम्
उत्तमअजिजीविष्ये अजिजीविष्यावहि अजिजीविष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिजीविषेत् जिजीविषेताम् जिजीविषेयुः
मध्यमजिजीविषेः जिजीविषेतम् जिजीविषेत
उत्तमजिजीविषेयम् जिजीविषेव जिजीविषेम


कर्मणिएकद्विबहु
प्रथमजिजीविष्येत जिजीविष्येयाताम् जिजीविष्येरन्
मध्यमजिजीविष्येथाः जिजीविष्येयाथाम् जिजीविष्येध्वम्
उत्तमजिजीविष्येय जिजीविष्येवहि जिजीविष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिजीविषतु जिजीविषताम् जिजीविषन्तु
मध्यमजिजीविष जिजीविषतम् जिजीविषत
उत्तमजिजीविषाणि जिजीविषाव जिजीविषाम


कर्मणिएकद्विबहु
प्रथमजिजीविष्यताम् जिजीविष्येताम् जिजीविष्यन्ताम्
मध्यमजिजीविष्यस्व जिजीविष्येथाम् जिजीविष्यध्वम्
उत्तमजिजीविष्यै जिजीविष्यावहै जिजीविष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजिजीविष्यति जिजीविष्यतः जिजीविष्यन्ति
मध्यमजिजीविष्यसि जिजीविष्यथः जिजीविष्यथ
उत्तमजिजीविष्यामि जिजीविष्यावः जिजीविष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजिजीविषिता जिजीविषितारौ जिजीविषितारः
मध्यमजिजीविषितासि जिजीविषितास्थः जिजीविषितास्थ
उत्तमजिजीविषितास्मि जिजीविषितास्वः जिजीविषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिजिजीविष जिजिजीविषतुः जिजिजीविषुः
मध्यमजिजिजीविषिथ जिजिजीविषथुः जिजिजीविष
उत्तमजिजिजीविष जिजिजीविषिव जिजिजीविषिम

कृदन्त

क्त
जिजीविषित m. n. जिजीविषिता f.

क्तवतु
जिजीविषितवत् m. n. जिजीविषितवती f.

शतृ
जिजीविषत् m. n. जिजीविषन्ती f.

शानच् कर्मणि
जिजीविष्यमाण m. n. जिजीविष्यमाणा f.

लुडादेश पर
जिजीविष्यत् m. n. जिजीविष्यन्ती f.

अनीयर्
जिजीविषणीय m. n. जिजीविषणीया f.

यत्
जिजीविष्य m. n. जिजीविष्या f.

तव्य
जिजीविषितव्य m. n. जिजीविषितव्या f.

लिडादेश पर
जिजिजीविष्वस् m. n. जिजिजीविषुषी f.

अव्यय

तुमुन्
जिजीविषितुम्

क्त्वा
जिजीविषित्वा

ल्यप्
॰जिजीविष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria