Declension table of ?jīvya

Deva

MasculineSingularDualPlural
Nominativejīvyaḥ jīvyau jīvyāḥ
Vocativejīvya jīvyau jīvyāḥ
Accusativejīvyam jīvyau jīvyān
Instrumentaljīvyena jīvyābhyām jīvyaiḥ jīvyebhiḥ
Dativejīvyāya jīvyābhyām jīvyebhyaḥ
Ablativejīvyāt jīvyābhyām jīvyebhyaḥ
Genitivejīvyasya jīvyayoḥ jīvyānām
Locativejīvye jīvyayoḥ jīvyeṣu

Compound jīvya -

Adverb -jīvyam -jīvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria