Declension table of ?jijīviṣyā

Deva

FeminineSingularDualPlural
Nominativejijīviṣyā jijīviṣye jijīviṣyāḥ
Vocativejijīviṣye jijīviṣye jijīviṣyāḥ
Accusativejijīviṣyām jijīviṣye jijīviṣyāḥ
Instrumentaljijīviṣyayā jijīviṣyābhyām jijīviṣyābhiḥ
Dativejijīviṣyāyai jijīviṣyābhyām jijīviṣyābhyaḥ
Ablativejijīviṣyāyāḥ jijīviṣyābhyām jijīviṣyābhyaḥ
Genitivejijīviṣyāyāḥ jijīviṣyayoḥ jijīviṣyāṇām
Locativejijīviṣyāyām jijīviṣyayoḥ jijīviṣyāsu

Adverb -jijīviṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria