Declension table of ?jīvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejīvayiṣyamāṇam jīvayiṣyamāṇe jīvayiṣyamāṇāni
Vocativejīvayiṣyamāṇa jīvayiṣyamāṇe jīvayiṣyamāṇāni
Accusativejīvayiṣyamāṇam jīvayiṣyamāṇe jīvayiṣyamāṇāni
Instrumentaljīvayiṣyamāṇena jīvayiṣyamāṇābhyām jīvayiṣyamāṇaiḥ
Dativejīvayiṣyamāṇāya jīvayiṣyamāṇābhyām jīvayiṣyamāṇebhyaḥ
Ablativejīvayiṣyamāṇāt jīvayiṣyamāṇābhyām jīvayiṣyamāṇebhyaḥ
Genitivejīvayiṣyamāṇasya jīvayiṣyamāṇayoḥ jīvayiṣyamāṇānām
Locativejīvayiṣyamāṇe jīvayiṣyamāṇayoḥ jīvayiṣyamāṇeṣu

Compound jīvayiṣyamāṇa -

Adverb -jīvayiṣyamāṇam -jīvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria