Declension table of ?jīvayamāna

Deva

NeuterSingularDualPlural
Nominativejīvayamānam jīvayamāne jīvayamānāni
Vocativejīvayamāna jīvayamāne jīvayamānāni
Accusativejīvayamānam jīvayamāne jīvayamānāni
Instrumentaljīvayamānena jīvayamānābhyām jīvayamānaiḥ
Dativejīvayamānāya jīvayamānābhyām jīvayamānebhyaḥ
Ablativejīvayamānāt jīvayamānābhyām jīvayamānebhyaḥ
Genitivejīvayamānasya jīvayamānayoḥ jīvayamānānām
Locativejīvayamāne jīvayamānayoḥ jīvayamāneṣu

Compound jīvayamāna -

Adverb -jīvayamānam -jīvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria