Declension table of ?jijīviṣitā

Deva

FeminineSingularDualPlural
Nominativejijīviṣitā jijīviṣite jijīviṣitāḥ
Vocativejijīviṣite jijīviṣite jijīviṣitāḥ
Accusativejijīviṣitām jijīviṣite jijīviṣitāḥ
Instrumentaljijīviṣitayā jijīviṣitābhyām jijīviṣitābhiḥ
Dativejijīviṣitāyai jijīviṣitābhyām jijīviṣitābhyaḥ
Ablativejijīviṣitāyāḥ jijīviṣitābhyām jijīviṣitābhyaḥ
Genitivejijīviṣitāyāḥ jijīviṣitayoḥ jijīviṣitānām
Locativejijīviṣitāyām jijīviṣitayoḥ jijīviṣitāsu

Adverb -jijīviṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria