Declension table of ?jijīviṣat

Deva

MasculineSingularDualPlural
Nominativejijīviṣan jijīviṣantau jijīviṣantaḥ
Vocativejijīviṣan jijīviṣantau jijīviṣantaḥ
Accusativejijīviṣantam jijīviṣantau jijīviṣataḥ
Instrumentaljijīviṣatā jijīviṣadbhyām jijīviṣadbhiḥ
Dativejijīviṣate jijīviṣadbhyām jijīviṣadbhyaḥ
Ablativejijīviṣataḥ jijīviṣadbhyām jijīviṣadbhyaḥ
Genitivejijīviṣataḥ jijīviṣatoḥ jijīviṣatām
Locativejijīviṣati jijīviṣatoḥ jijīviṣatsu

Compound jijīviṣat -

Adverb -jijīviṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria