Declension table of ?jijīviṣitavyā

Deva

FeminineSingularDualPlural
Nominativejijīviṣitavyā jijīviṣitavye jijīviṣitavyāḥ
Vocativejijīviṣitavye jijīviṣitavye jijīviṣitavyāḥ
Accusativejijīviṣitavyām jijīviṣitavye jijīviṣitavyāḥ
Instrumentaljijīviṣitavyayā jijīviṣitavyābhyām jijīviṣitavyābhiḥ
Dativejijīviṣitavyāyai jijīviṣitavyābhyām jijīviṣitavyābhyaḥ
Ablativejijīviṣitavyāyāḥ jijīviṣitavyābhyām jijīviṣitavyābhyaḥ
Genitivejijīviṣitavyāyāḥ jijīviṣitavyayoḥ jijīviṣitavyānām
Locativejijīviṣitavyāyām jijīviṣitavyayoḥ jijīviṣitavyāsu

Adverb -jijīviṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria