Conjugation tables of bhāṣ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstbhāṣe bhāṣāvahe bhāṣāmahe
Secondbhāṣase bhāṣethe bhāṣadhve
Thirdbhāṣate bhāṣete bhāṣante


PassiveSingularDualPlural
Firstbhāṣye bhāṣyāvahe bhāṣyāmahe
Secondbhāṣyase bhāṣyethe bhāṣyadhve
Thirdbhāṣyate bhāṣyete bhāṣyante


Imperfect

MiddleSingularDualPlural
Firstabhāṣe abhāṣāvahi abhāṣāmahi
Secondabhāṣathāḥ abhāṣethām abhāṣadhvam
Thirdabhāṣata abhāṣetām abhāṣanta


PassiveSingularDualPlural
Firstabhāṣye abhāṣyāvahi abhāṣyāmahi
Secondabhāṣyathāḥ abhāṣyethām abhāṣyadhvam
Thirdabhāṣyata abhāṣyetām abhāṣyanta


Optative

MiddleSingularDualPlural
Firstbhāṣeya bhāṣevahi bhāṣemahi
Secondbhāṣethāḥ bhāṣeyāthām bhāṣedhvam
Thirdbhāṣeta bhāṣeyātām bhāṣeran


PassiveSingularDualPlural
Firstbhāṣyeya bhāṣyevahi bhāṣyemahi
Secondbhāṣyethāḥ bhāṣyeyāthām bhāṣyedhvam
Thirdbhāṣyeta bhāṣyeyātām bhāṣyeran


Imperative

MiddleSingularDualPlural
Firstbhāṣai bhāṣāvahai bhāṣāmahai
Secondbhāṣasva bhāṣethām bhāṣadhvam
Thirdbhāṣatām bhāṣetām bhāṣantām


PassiveSingularDualPlural
Firstbhāṣyai bhāṣyāvahai bhāṣyāmahai
Secondbhāṣyasva bhāṣyethām bhāṣyadhvam
Thirdbhāṣyatām bhāṣyetām bhāṣyantām


Future

MiddleSingularDualPlural
Firstbhāṣiṣye bhāṣiṣyāvahe bhāṣiṣyāmahe
Secondbhāṣiṣyase bhāṣiṣyethe bhāṣiṣyadhve
Thirdbhāṣiṣyate bhāṣiṣyete bhāṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhāṣitāsmi bhāṣitāsvaḥ bhāṣitāsmaḥ
Secondbhāṣitāsi bhāṣitāsthaḥ bhāṣitāstha
Thirdbhāṣitā bhāṣitārau bhāṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstbabhāṣe babhāṣivahe babhāṣimahe
Secondbabhāṣiṣe babhāṣāthe babhāṣidhve
Thirdbabhāṣe babhāṣāte bhāṣire babhāṣire


Aorist

MiddleSingularDualPlural
Firstabhāṣiṣi abhāṣiṣvahi abhāṣiṣmahi
Secondabhāṣiṣṭhāḥ abhāṣiṣāthām abhāṣidhvam
Thirdabhāṣiṣṭa abhāṣiṣātām abhāṣiṣata


PassiveSingularDualPlural
First
Second
Thirdabhāṣi


Benedictive

ActiveSingularDualPlural
Firstbhāṣyāsam bhāṣyāsva bhāṣyāsma
Secondbhāṣyāḥ bhāṣyāstam bhāṣyāsta
Thirdbhāṣyāt bhāṣyāstām bhāṣyāsuḥ

Participles

Past Passive Participle
bhāṣita m. n. bhāṣitā f.

Past Active Participle
bhāṣitavat m. n. bhāṣitavatī f.

Present Middle Participle
bhāṣamāṇa m. n. bhāṣamāṇā f.

Present Passive Participle
bhāṣyamāṇa m. n. bhāṣyamāṇā f.

Future Middle Participle
bhāṣiṣyamāṇa m. n. bhāṣiṣyamāṇā f.

Future Passive Participle
bhāṣitavya m. n. bhāṣitavyā f.

Future Passive Participle
bhāṣya m. n. bhāṣyā f.

Future Passive Participle
bhāṣaṇīya m. n. bhāṣaṇīyā f.

Perfect Middle Participle
babhāṣāṇa m. n. babhāṣāṇā f.

Indeclinable forms

Infinitive
bhāṣṭum

Infinitive
bhāṣitum

Absolutive
bhāṣitvā

Absolutive
-bhāṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhāṣayāmi bhāṣayāvaḥ bhāṣayāmaḥ
Secondbhāṣayasi bhāṣayathaḥ bhāṣayatha
Thirdbhāṣayati bhāṣayataḥ bhāṣayanti


MiddleSingularDualPlural
Firstbhāṣaye bhāṣayāvahe bhāṣayāmahe
Secondbhāṣayase bhāṣayethe bhāṣayadhve
Thirdbhāṣayate bhāṣayete bhāṣayante


PassiveSingularDualPlural
Firstbhāṣye bhāṣyāvahe bhāṣyāmahe
Secondbhāṣyase bhāṣyethe bhāṣyadhve
Thirdbhāṣyate bhāṣyete bhāṣyante


Imperfect

ActiveSingularDualPlural
Firstabhāṣayam abhāṣayāva abhāṣayāma
Secondabhāṣayaḥ abhāṣayatam abhāṣayata
Thirdabhāṣayat abhāṣayatām abhāṣayan


MiddleSingularDualPlural
Firstabhāṣaye abhāṣayāvahi abhāṣayāmahi
Secondabhāṣayathāḥ abhāṣayethām abhāṣayadhvam
Thirdabhāṣayata abhāṣayetām abhāṣayanta


PassiveSingularDualPlural
Firstabhāṣye abhāṣyāvahi abhāṣyāmahi
Secondabhāṣyathāḥ abhāṣyethām abhāṣyadhvam
Thirdabhāṣyata abhāṣyetām abhāṣyanta


Optative

ActiveSingularDualPlural
Firstbhāṣayeyam bhāṣayeva bhāṣayema
Secondbhāṣayeḥ bhāṣayetam bhāṣayeta
Thirdbhāṣayet bhāṣayetām bhāṣayeyuḥ


MiddleSingularDualPlural
Firstbhāṣayeya bhāṣayevahi bhāṣayemahi
Secondbhāṣayethāḥ bhāṣayeyāthām bhāṣayedhvam
Thirdbhāṣayeta bhāṣayeyātām bhāṣayeran


PassiveSingularDualPlural
Firstbhāṣyeya bhāṣyevahi bhāṣyemahi
Secondbhāṣyethāḥ bhāṣyeyāthām bhāṣyedhvam
Thirdbhāṣyeta bhāṣyeyātām bhāṣyeran


Imperative

ActiveSingularDualPlural
Firstbhāṣayāṇi bhāṣayāva bhāṣayāma
Secondbhāṣaya bhāṣayatam bhāṣayata
Thirdbhāṣayatu bhāṣayatām bhāṣayantu


MiddleSingularDualPlural
Firstbhāṣayai bhāṣayāvahai bhāṣayāmahai
Secondbhāṣayasva bhāṣayethām bhāṣayadhvam
Thirdbhāṣayatām bhāṣayetām bhāṣayantām


PassiveSingularDualPlural
Firstbhāṣyai bhāṣyāvahai bhāṣyāmahai
Secondbhāṣyasva bhāṣyethām bhāṣyadhvam
Thirdbhāṣyatām bhāṣyetām bhāṣyantām


Future

ActiveSingularDualPlural
Firstbhāṣayiṣyāmi bhāṣayiṣyāvaḥ bhāṣayiṣyāmaḥ
Secondbhāṣayiṣyasi bhāṣayiṣyathaḥ bhāṣayiṣyatha
Thirdbhāṣayiṣyati bhāṣayiṣyataḥ bhāṣayiṣyanti


MiddleSingularDualPlural
Firstbhāṣayiṣye bhāṣayiṣyāvahe bhāṣayiṣyāmahe
Secondbhāṣayiṣyase bhāṣayiṣyethe bhāṣayiṣyadhve
Thirdbhāṣayiṣyate bhāṣayiṣyete bhāṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhāṣayitāsmi bhāṣayitāsvaḥ bhāṣayitāsmaḥ
Secondbhāṣayitāsi bhāṣayitāsthaḥ bhāṣayitāstha
Thirdbhāṣayitā bhāṣayitārau bhāṣayitāraḥ

Participles

Past Passive Participle
bhāṣita m. n. bhāṣitā f.

Past Active Participle
bhāṣitavat m. n. bhāṣitavatī f.

Present Active Participle
bhāṣayat m. n. bhāṣayantī f.

Present Middle Participle
bhāṣayamāṇa m. n. bhāṣayamāṇā f.

Present Passive Participle
bhāṣyamāṇa m. n. bhāṣyamāṇā f.

Future Active Participle
bhāṣayiṣyat m. n. bhāṣayiṣyantī f.

Future Middle Participle
bhāṣayiṣyamāṇa m. n. bhāṣayiṣyamāṇā f.

Future Passive Participle
bhāṣya m. n. bhāṣyā f.

Future Passive Participle
bhāṣaṇīya m. n. bhāṣaṇīyā f.

Future Passive Participle
bhāṣayitavya m. n. bhāṣayitavyā f.

Indeclinable forms

Infinitive
bhāṣayitum

Absolutive
bhāṣayitvā

Absolutive
-bhāṣya

Periphrastic Perfect
bhāṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria