Declension table of ?bhāṣayitavyā

Deva

FeminineSingularDualPlural
Nominativebhāṣayitavyā bhāṣayitavye bhāṣayitavyāḥ
Vocativebhāṣayitavye bhāṣayitavye bhāṣayitavyāḥ
Accusativebhāṣayitavyām bhāṣayitavye bhāṣayitavyāḥ
Instrumentalbhāṣayitavyayā bhāṣayitavyābhyām bhāṣayitavyābhiḥ
Dativebhāṣayitavyāyai bhāṣayitavyābhyām bhāṣayitavyābhyaḥ
Ablativebhāṣayitavyāyāḥ bhāṣayitavyābhyām bhāṣayitavyābhyaḥ
Genitivebhāṣayitavyāyāḥ bhāṣayitavyayoḥ bhāṣayitavyānām
Locativebhāṣayitavyāyām bhāṣayitavyayoḥ bhāṣayitavyāsu

Adverb -bhāṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria