Declension table of ?bhāṣitavyā

Deva

FeminineSingularDualPlural
Nominativebhāṣitavyā bhāṣitavye bhāṣitavyāḥ
Vocativebhāṣitavye bhāṣitavye bhāṣitavyāḥ
Accusativebhāṣitavyām bhāṣitavye bhāṣitavyāḥ
Instrumentalbhāṣitavyayā bhāṣitavyābhyām bhāṣitavyābhiḥ
Dativebhāṣitavyāyai bhāṣitavyābhyām bhāṣitavyābhyaḥ
Ablativebhāṣitavyāyāḥ bhāṣitavyābhyām bhāṣitavyābhyaḥ
Genitivebhāṣitavyāyāḥ bhāṣitavyayoḥ bhāṣitavyānām
Locativebhāṣitavyāyām bhāṣitavyayoḥ bhāṣitavyāsu

Adverb -bhāṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria