Declension table of ?bhāṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativebhāṣayamāṇā bhāṣayamāṇe bhāṣayamāṇāḥ
Vocativebhāṣayamāṇe bhāṣayamāṇe bhāṣayamāṇāḥ
Accusativebhāṣayamāṇām bhāṣayamāṇe bhāṣayamāṇāḥ
Instrumentalbhāṣayamāṇayā bhāṣayamāṇābhyām bhāṣayamāṇābhiḥ
Dativebhāṣayamāṇāyai bhāṣayamāṇābhyām bhāṣayamāṇābhyaḥ
Ablativebhāṣayamāṇāyāḥ bhāṣayamāṇābhyām bhāṣayamāṇābhyaḥ
Genitivebhāṣayamāṇāyāḥ bhāṣayamāṇayoḥ bhāṣayamāṇānām
Locativebhāṣayamāṇāyām bhāṣayamāṇayoḥ bhāṣayamāṇāsu

Adverb -bhāṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria