Declension table of ?bhāṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhāṣiṣyamāṇā bhāṣiṣyamāṇe bhāṣiṣyamāṇāḥ
Vocativebhāṣiṣyamāṇe bhāṣiṣyamāṇe bhāṣiṣyamāṇāḥ
Accusativebhāṣiṣyamāṇām bhāṣiṣyamāṇe bhāṣiṣyamāṇāḥ
Instrumentalbhāṣiṣyamāṇayā bhāṣiṣyamāṇābhyām bhāṣiṣyamāṇābhiḥ
Dativebhāṣiṣyamāṇāyai bhāṣiṣyamāṇābhyām bhāṣiṣyamāṇābhyaḥ
Ablativebhāṣiṣyamāṇāyāḥ bhāṣiṣyamāṇābhyām bhāṣiṣyamāṇābhyaḥ
Genitivebhāṣiṣyamāṇāyāḥ bhāṣiṣyamāṇayoḥ bhāṣiṣyamāṇānām
Locativebhāṣiṣyamāṇāyām bhāṣiṣyamāṇayoḥ bhāṣiṣyamāṇāsu

Adverb -bhāṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria