Declension table of ?bhāṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativebhāṣayamāṇam bhāṣayamāṇe bhāṣayamāṇāni
Vocativebhāṣayamāṇa bhāṣayamāṇe bhāṣayamāṇāni
Accusativebhāṣayamāṇam bhāṣayamāṇe bhāṣayamāṇāni
Instrumentalbhāṣayamāṇena bhāṣayamāṇābhyām bhāṣayamāṇaiḥ
Dativebhāṣayamāṇāya bhāṣayamāṇābhyām bhāṣayamāṇebhyaḥ
Ablativebhāṣayamāṇāt bhāṣayamāṇābhyām bhāṣayamāṇebhyaḥ
Genitivebhāṣayamāṇasya bhāṣayamāṇayoḥ bhāṣayamāṇānām
Locativebhāṣayamāṇe bhāṣayamāṇayoḥ bhāṣayamāṇeṣu

Compound bhāṣayamāṇa -

Adverb -bhāṣayamāṇam -bhāṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria