Declension table of ?bhāṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhāṣyamāṇaḥ bhāṣyamāṇau bhāṣyamāṇāḥ
Vocativebhāṣyamāṇa bhāṣyamāṇau bhāṣyamāṇāḥ
Accusativebhāṣyamāṇam bhāṣyamāṇau bhāṣyamāṇān
Instrumentalbhāṣyamāṇena bhāṣyamāṇābhyām bhāṣyamāṇaiḥ bhāṣyamāṇebhiḥ
Dativebhāṣyamāṇāya bhāṣyamāṇābhyām bhāṣyamāṇebhyaḥ
Ablativebhāṣyamāṇāt bhāṣyamāṇābhyām bhāṣyamāṇebhyaḥ
Genitivebhāṣyamāṇasya bhāṣyamāṇayoḥ bhāṣyamāṇānām
Locativebhāṣyamāṇe bhāṣyamāṇayoḥ bhāṣyamāṇeṣu

Compound bhāṣyamāṇa -

Adverb -bhāṣyamāṇam -bhāṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria