Declension table of ?bhāṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebhāṣaṇīyā bhāṣaṇīye bhāṣaṇīyāḥ
Vocativebhāṣaṇīye bhāṣaṇīye bhāṣaṇīyāḥ
Accusativebhāṣaṇīyām bhāṣaṇīye bhāṣaṇīyāḥ
Instrumentalbhāṣaṇīyayā bhāṣaṇīyābhyām bhāṣaṇīyābhiḥ
Dativebhāṣaṇīyāyai bhāṣaṇīyābhyām bhāṣaṇīyābhyaḥ
Ablativebhāṣaṇīyāyāḥ bhāṣaṇīyābhyām bhāṣaṇīyābhyaḥ
Genitivebhāṣaṇīyāyāḥ bhāṣaṇīyayoḥ bhāṣaṇīyānām
Locativebhāṣaṇīyāyām bhāṣaṇīyayoḥ bhāṣaṇīyāsu

Adverb -bhāṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria