Declension table of ?bhāṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhāṣayiṣyamāṇaḥ bhāṣayiṣyamāṇau bhāṣayiṣyamāṇāḥ
Vocativebhāṣayiṣyamāṇa bhāṣayiṣyamāṇau bhāṣayiṣyamāṇāḥ
Accusativebhāṣayiṣyamāṇam bhāṣayiṣyamāṇau bhāṣayiṣyamāṇān
Instrumentalbhāṣayiṣyamāṇena bhāṣayiṣyamāṇābhyām bhāṣayiṣyamāṇaiḥ bhāṣayiṣyamāṇebhiḥ
Dativebhāṣayiṣyamāṇāya bhāṣayiṣyamāṇābhyām bhāṣayiṣyamāṇebhyaḥ
Ablativebhāṣayiṣyamāṇāt bhāṣayiṣyamāṇābhyām bhāṣayiṣyamāṇebhyaḥ
Genitivebhāṣayiṣyamāṇasya bhāṣayiṣyamāṇayoḥ bhāṣayiṣyamāṇānām
Locativebhāṣayiṣyamāṇe bhāṣayiṣyamāṇayoḥ bhāṣayiṣyamāṇeṣu

Compound bhāṣayiṣyamāṇa -

Adverb -bhāṣayiṣyamāṇam -bhāṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria