Declension table of ?bhāṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhāṣiṣyamāṇaḥ bhāṣiṣyamāṇau bhāṣiṣyamāṇāḥ
Vocativebhāṣiṣyamāṇa bhāṣiṣyamāṇau bhāṣiṣyamāṇāḥ
Accusativebhāṣiṣyamāṇam bhāṣiṣyamāṇau bhāṣiṣyamāṇān
Instrumentalbhāṣiṣyamāṇena bhāṣiṣyamāṇābhyām bhāṣiṣyamāṇaiḥ bhāṣiṣyamāṇebhiḥ
Dativebhāṣiṣyamāṇāya bhāṣiṣyamāṇābhyām bhāṣiṣyamāṇebhyaḥ
Ablativebhāṣiṣyamāṇāt bhāṣiṣyamāṇābhyām bhāṣiṣyamāṇebhyaḥ
Genitivebhāṣiṣyamāṇasya bhāṣiṣyamāṇayoḥ bhāṣiṣyamāṇānām
Locativebhāṣiṣyamāṇe bhāṣiṣyamāṇayoḥ bhāṣiṣyamāṇeṣu

Compound bhāṣiṣyamāṇa -

Adverb -bhāṣiṣyamāṇam -bhāṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria