Declension table of ?bhāṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhāṣyamāṇam bhāṣyamāṇe bhāṣyamāṇāni
Vocativebhāṣyamāṇa bhāṣyamāṇe bhāṣyamāṇāni
Accusativebhāṣyamāṇam bhāṣyamāṇe bhāṣyamāṇāni
Instrumentalbhāṣyamāṇena bhāṣyamāṇābhyām bhāṣyamāṇaiḥ
Dativebhāṣyamāṇāya bhāṣyamāṇābhyām bhāṣyamāṇebhyaḥ
Ablativebhāṣyamāṇāt bhāṣyamāṇābhyām bhāṣyamāṇebhyaḥ
Genitivebhāṣyamāṇasya bhāṣyamāṇayoḥ bhāṣyamāṇānām
Locativebhāṣyamāṇe bhāṣyamāṇayoḥ bhāṣyamāṇeṣu

Compound bhāṣyamāṇa -

Adverb -bhāṣyamāṇam -bhāṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria