तिङन्तावली भाष्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमभाषते भाषेते भाषन्ते
मध्यमभाषसे भाषेथे भाषध्वे
उत्तमभाषे भाषावहे भाषामहे


कर्मणिएकद्विबहु
प्रथमभाष्यते भाष्येते भाष्यन्ते
मध्यमभाष्यसे भाष्येथे भाष्यध्वे
उत्तमभाष्ये भाष्यावहे भाष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअभाषत अभाषेताम् अभाषन्त
मध्यमअभाषथाः अभाषेथाम् अभाषध्वम्
उत्तमअभाषे अभाषावहि अभाषामहि


कर्मणिएकद्विबहु
प्रथमअभाष्यत अभाष्येताम् अभाष्यन्त
मध्यमअभाष्यथाः अभाष्येथाम् अभाष्यध्वम्
उत्तमअभाष्ये अभाष्यावहि अभाष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमभाषेत भाषेयाताम् भाषेरन्
मध्यमभाषेथाः भाषेयाथाम् भाषेध्वम्
उत्तमभाषेय भाषेवहि भाषेमहि


कर्मणिएकद्विबहु
प्रथमभाष्येत भाष्येयाताम् भाष्येरन्
मध्यमभाष्येथाः भाष्येयाथाम् भाष्येध्वम्
उत्तमभाष्येय भाष्येवहि भाष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमभाषताम् भाषेताम् भाषन्ताम्
मध्यमभाषस्व भाषेथाम् भाषध्वम्
उत्तमभाषै भाषावहै भाषामहै


कर्मणिएकद्विबहु
प्रथमभाष्यताम् भाष्येताम् भाष्यन्ताम्
मध्यमभाष्यस्व भाष्येथाम् भाष्यध्वम्
उत्तमभाष्यै भाष्यावहै भाष्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमभाषिष्यते भाषिष्येते भाषिष्यन्ते
मध्यमभाषिष्यसे भाषिष्येथे भाषिष्यध्वे
उत्तमभाषिष्ये भाषिष्यावहे भाषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभाषिता भाषितारौ भाषितारः
मध्यमभाषितासि भाषितास्थः भाषितास्थ
उत्तमभाषितास्मि भाषितास्वः भाषितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमबभाषे बभाषाते भाषिरे बभाषिरे
मध्यमबभाषिषे बभाषाथे बभाषिध्वे
उत्तमबभाषे बभाषिवहे बभाषिमहे


लुङ्

आत्मनेपदेएकद्विबहु
प्रथमअभाषिष्ट अभाषिषाताम् अभाषिषत
मध्यमअभाषिष्ठाः अभाषिषाथाम् अभाषिध्वम्
उत्तमअभाषिषि अभाषिष्वहि अभाषिष्महि


कर्मणिएकद्विबहु
प्रथमअभाषि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभाष्यात् भाष्यास्ताम् भाष्यासुः
मध्यमभाष्याः भाष्यास्तम् भाष्यास्त
उत्तमभाष्यासम् भाष्यास्व भाष्यास्म

कृदन्त

क्त
भाषित m. n. भाषिता f.

क्तवतु
भाषितवत् m. n. भाषितवती f.

शानच्
भाषमाण m. n. भाषमाणा f.

शानच् कर्मणि
भाष्यमाण m. n. भाष्यमाणा f.

लुडादेश आत्म
भाषिष्यमाण m. n. भाषिष्यमाणा f.

तव्य
भाषितव्य m. n. भाषितव्या f.

यत्
भाष्य m. n. भाष्या f.

अनीयर्
भाषणीय m. n. भाषणीया f.

लिडादेश आत्म
बभाषाण m. n. बभाषाणा f.

अव्यय

तुमुन्
भाष्टुम्

तुमुन्
भाषितुम्

क्त्वा
भाषित्वा

ल्यप्
॰भाष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभाषयति भाषयतः भाषयन्ति
मध्यमभाषयसि भाषयथः भाषयथ
उत्तमभाषयामि भाषयावः भाषयामः


आत्मनेपदेएकद्विबहु
प्रथमभाषयते भाषयेते भाषयन्ते
मध्यमभाषयसे भाषयेथे भाषयध्वे
उत्तमभाषये भाषयावहे भाषयामहे


कर्मणिएकद्विबहु
प्रथमभाष्यते भाष्येते भाष्यन्ते
मध्यमभाष्यसे भाष्येथे भाष्यध्वे
उत्तमभाष्ये भाष्यावहे भाष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभाषयत् अभाषयताम् अभाषयन्
मध्यमअभाषयः अभाषयतम् अभाषयत
उत्तमअभाषयम् अभाषयाव अभाषयाम


आत्मनेपदेएकद्विबहु
प्रथमअभाषयत अभाषयेताम् अभाषयन्त
मध्यमअभाषयथाः अभाषयेथाम् अभाषयध्वम्
उत्तमअभाषये अभाषयावहि अभाषयामहि


कर्मणिएकद्विबहु
प्रथमअभाष्यत अभाष्येताम् अभाष्यन्त
मध्यमअभाष्यथाः अभाष्येथाम् अभाष्यध्वम्
उत्तमअभाष्ये अभाष्यावहि अभाष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभाषयेत् भाषयेताम् भाषयेयुः
मध्यमभाषयेः भाषयेतम् भाषयेत
उत्तमभाषयेयम् भाषयेव भाषयेम


आत्मनेपदेएकद्विबहु
प्रथमभाषयेत भाषयेयाताम् भाषयेरन्
मध्यमभाषयेथाः भाषयेयाथाम् भाषयेध्वम्
उत्तमभाषयेय भाषयेवहि भाषयेमहि


कर्मणिएकद्विबहु
प्रथमभाष्येत भाष्येयाताम् भाष्येरन्
मध्यमभाष्येथाः भाष्येयाथाम् भाष्येध्वम्
उत्तमभाष्येय भाष्येवहि भाष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभाषयतु भाषयताम् भाषयन्तु
मध्यमभाषय भाषयतम् भाषयत
उत्तमभाषयाणि भाषयाव भाषयाम


आत्मनेपदेएकद्विबहु
प्रथमभाषयताम् भाषयेताम् भाषयन्ताम्
मध्यमभाषयस्व भाषयेथाम् भाषयध्वम्
उत्तमभाषयै भाषयावहै भाषयामहै


कर्मणिएकद्विबहु
प्रथमभाष्यताम् भाष्येताम् भाष्यन्ताम्
मध्यमभाष्यस्व भाष्येथाम् भाष्यध्वम्
उत्तमभाष्यै भाष्यावहै भाष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभाषयिष्यति भाषयिष्यतः भाषयिष्यन्ति
मध्यमभाषयिष्यसि भाषयिष्यथः भाषयिष्यथ
उत्तमभाषयिष्यामि भाषयिष्यावः भाषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभाषयिष्यते भाषयिष्येते भाषयिष्यन्ते
मध्यमभाषयिष्यसे भाषयिष्येथे भाषयिष्यध्वे
उत्तमभाषयिष्ये भाषयिष्यावहे भाषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभाषयिता भाषयितारौ भाषयितारः
मध्यमभाषयितासि भाषयितास्थः भाषयितास्थ
उत्तमभाषयितास्मि भाषयितास्वः भाषयितास्मः

कृदन्त

क्त
भाषित m. n. भाषिता f.

क्तवतु
भाषितवत् m. n. भाषितवती f.

शतृ
भाषयत् m. n. भाषयन्ती f.

शानच्
भाषयमाण m. n. भाषयमाणा f.

शानच् कर्मणि
भाष्यमाण m. n. भाष्यमाणा f.

लुडादेश पर
भाषयिष्यत् m. n. भाषयिष्यन्ती f.

लुडादेश आत्म
भाषयिष्यमाण m. n. भाषयिष्यमाणा f.

यत्
भाष्य m. n. भाष्या f.

अनीयर्
भाषणीय m. n. भाषणीया f.

तव्य
भाषयितव्य m. n. भाषयितव्या f.

अव्यय

तुमुन्
भाषयितुम्

क्त्वा
भाषयित्वा

ल्यप्
॰भाष्य

लिट्
भाषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria