Declension table of ?bhāṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhāṣayiṣyantī bhāṣayiṣyantyau bhāṣayiṣyantyaḥ
Vocativebhāṣayiṣyanti bhāṣayiṣyantyau bhāṣayiṣyantyaḥ
Accusativebhāṣayiṣyantīm bhāṣayiṣyantyau bhāṣayiṣyantīḥ
Instrumentalbhāṣayiṣyantyā bhāṣayiṣyantībhyām bhāṣayiṣyantībhiḥ
Dativebhāṣayiṣyantyai bhāṣayiṣyantībhyām bhāṣayiṣyantībhyaḥ
Ablativebhāṣayiṣyantyāḥ bhāṣayiṣyantībhyām bhāṣayiṣyantībhyaḥ
Genitivebhāṣayiṣyantyāḥ bhāṣayiṣyantyoḥ bhāṣayiṣyantīnām
Locativebhāṣayiṣyantyām bhāṣayiṣyantyoḥ bhāṣayiṣyantīṣu

Compound bhāṣayiṣyanti - bhāṣayiṣyantī -

Adverb -bhāṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria