Declension table of ?bhāṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativebhāṣayamāṇaḥ bhāṣayamāṇau bhāṣayamāṇāḥ
Vocativebhāṣayamāṇa bhāṣayamāṇau bhāṣayamāṇāḥ
Accusativebhāṣayamāṇam bhāṣayamāṇau bhāṣayamāṇān
Instrumentalbhāṣayamāṇena bhāṣayamāṇābhyām bhāṣayamāṇaiḥ bhāṣayamāṇebhiḥ
Dativebhāṣayamāṇāya bhāṣayamāṇābhyām bhāṣayamāṇebhyaḥ
Ablativebhāṣayamāṇāt bhāṣayamāṇābhyām bhāṣayamāṇebhyaḥ
Genitivebhāṣayamāṇasya bhāṣayamāṇayoḥ bhāṣayamāṇānām
Locativebhāṣayamāṇe bhāṣayamāṇayoḥ bhāṣayamāṇeṣu

Compound bhāṣayamāṇa -

Adverb -bhāṣayamāṇam -bhāṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria