Declension table of ?bhāṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhāṣiṣyamāṇam bhāṣiṣyamāṇe bhāṣiṣyamāṇāni
Vocativebhāṣiṣyamāṇa bhāṣiṣyamāṇe bhāṣiṣyamāṇāni
Accusativebhāṣiṣyamāṇam bhāṣiṣyamāṇe bhāṣiṣyamāṇāni
Instrumentalbhāṣiṣyamāṇena bhāṣiṣyamāṇābhyām bhāṣiṣyamāṇaiḥ
Dativebhāṣiṣyamāṇāya bhāṣiṣyamāṇābhyām bhāṣiṣyamāṇebhyaḥ
Ablativebhāṣiṣyamāṇāt bhāṣiṣyamāṇābhyām bhāṣiṣyamāṇebhyaḥ
Genitivebhāṣiṣyamāṇasya bhāṣiṣyamāṇayoḥ bhāṣiṣyamāṇānām
Locativebhāṣiṣyamāṇe bhāṣiṣyamāṇayoḥ bhāṣiṣyamāṇeṣu

Compound bhāṣiṣyamāṇa -

Adverb -bhāṣiṣyamāṇam -bhāṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria