Declension table of ?babhāṣāṇā

Deva

FeminineSingularDualPlural
Nominativebabhāṣāṇā babhāṣāṇe babhāṣāṇāḥ
Vocativebabhāṣāṇe babhāṣāṇe babhāṣāṇāḥ
Accusativebabhāṣāṇām babhāṣāṇe babhāṣāṇāḥ
Instrumentalbabhāṣāṇayā babhāṣāṇābhyām babhāṣāṇābhiḥ
Dativebabhāṣāṇāyai babhāṣāṇābhyām babhāṣāṇābhyaḥ
Ablativebabhāṣāṇāyāḥ babhāṣāṇābhyām babhāṣāṇābhyaḥ
Genitivebabhāṣāṇāyāḥ babhāṣāṇayoḥ babhāṣāṇānām
Locativebabhāṣāṇāyām babhāṣāṇayoḥ babhāṣāṇāsu

Adverb -babhāṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria