Declension table of bhāṣita

Deva

MasculineSingularDualPlural
Nominativebhāṣitaḥ bhāṣitau bhāṣitāḥ
Vocativebhāṣita bhāṣitau bhāṣitāḥ
Accusativebhāṣitam bhāṣitau bhāṣitān
Instrumentalbhāṣitena bhāṣitābhyām bhāṣitaiḥ bhāṣitebhiḥ
Dativebhāṣitāya bhāṣitābhyām bhāṣitebhyaḥ
Ablativebhāṣitāt bhāṣitābhyām bhāṣitebhyaḥ
Genitivebhāṣitasya bhāṣitayoḥ bhāṣitānām
Locativebhāṣite bhāṣitayoḥ bhāṣiteṣu

Compound bhāṣita -

Adverb -bhāṣitam -bhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria