Declension table of ?bhāṣitavya

Deva

NeuterSingularDualPlural
Nominativebhāṣitavyam bhāṣitavye bhāṣitavyāni
Vocativebhāṣitavya bhāṣitavye bhāṣitavyāni
Accusativebhāṣitavyam bhāṣitavye bhāṣitavyāni
Instrumentalbhāṣitavyena bhāṣitavyābhyām bhāṣitavyaiḥ
Dativebhāṣitavyāya bhāṣitavyābhyām bhāṣitavyebhyaḥ
Ablativebhāṣitavyāt bhāṣitavyābhyām bhāṣitavyebhyaḥ
Genitivebhāṣitavyasya bhāṣitavyayoḥ bhāṣitavyānām
Locativebhāṣitavye bhāṣitavyayoḥ bhāṣitavyeṣu

Compound bhāṣitavya -

Adverb -bhāṣitavyam -bhāṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria