Declension table of ?bhāṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhāṣyamāṇā bhāṣyamāṇe bhāṣyamāṇāḥ
Vocativebhāṣyamāṇe bhāṣyamāṇe bhāṣyamāṇāḥ
Accusativebhāṣyamāṇām bhāṣyamāṇe bhāṣyamāṇāḥ
Instrumentalbhāṣyamāṇayā bhāṣyamāṇābhyām bhāṣyamāṇābhiḥ
Dativebhāṣyamāṇāyai bhāṣyamāṇābhyām bhāṣyamāṇābhyaḥ
Ablativebhāṣyamāṇāyāḥ bhāṣyamāṇābhyām bhāṣyamāṇābhyaḥ
Genitivebhāṣyamāṇāyāḥ bhāṣyamāṇayoḥ bhāṣyamāṇānām
Locativebhāṣyamāṇāyām bhāṣyamāṇayoḥ bhāṣyamāṇāsu

Adverb -bhāṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria