Declension table of ?bhāṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhāṣayiṣyamāṇā bhāṣayiṣyamāṇe bhāṣayiṣyamāṇāḥ
Vocativebhāṣayiṣyamāṇe bhāṣayiṣyamāṇe bhāṣayiṣyamāṇāḥ
Accusativebhāṣayiṣyamāṇām bhāṣayiṣyamāṇe bhāṣayiṣyamāṇāḥ
Instrumentalbhāṣayiṣyamāṇayā bhāṣayiṣyamāṇābhyām bhāṣayiṣyamāṇābhiḥ
Dativebhāṣayiṣyamāṇāyai bhāṣayiṣyamāṇābhyām bhāṣayiṣyamāṇābhyaḥ
Ablativebhāṣayiṣyamāṇāyāḥ bhāṣayiṣyamāṇābhyām bhāṣayiṣyamāṇābhyaḥ
Genitivebhāṣayiṣyamāṇāyāḥ bhāṣayiṣyamāṇayoḥ bhāṣayiṣyamāṇānām
Locativebhāṣayiṣyamāṇāyām bhāṣayiṣyamāṇayoḥ bhāṣayiṣyamāṇāsu

Adverb -bhāṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria