Declension table of ?bhāṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhāṣayiṣyan bhāṣayiṣyantau bhāṣayiṣyantaḥ
Vocativebhāṣayiṣyan bhāṣayiṣyantau bhāṣayiṣyantaḥ
Accusativebhāṣayiṣyantam bhāṣayiṣyantau bhāṣayiṣyataḥ
Instrumentalbhāṣayiṣyatā bhāṣayiṣyadbhyām bhāṣayiṣyadbhiḥ
Dativebhāṣayiṣyate bhāṣayiṣyadbhyām bhāṣayiṣyadbhyaḥ
Ablativebhāṣayiṣyataḥ bhāṣayiṣyadbhyām bhāṣayiṣyadbhyaḥ
Genitivebhāṣayiṣyataḥ bhāṣayiṣyatoḥ bhāṣayiṣyatām
Locativebhāṣayiṣyati bhāṣayiṣyatoḥ bhāṣayiṣyatsu

Compound bhāṣayiṣyat -

Adverb -bhāṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria