Conjugation tables of aṅg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṅgāmi aṅgāvaḥ aṅgāmaḥ
Secondaṅgasi aṅgathaḥ aṅgatha
Thirdaṅgati aṅgataḥ aṅganti


PassiveSingularDualPlural
Firstaṅgye aṅgyāvahe aṅgyāmahe
Secondaṅgyase aṅgyethe aṅgyadhve
Thirdaṅgyate aṅgyete aṅgyante


Imperfect

ActiveSingularDualPlural
Firstāṅgam āṅgāva āṅgāma
Secondāṅgaḥ āṅgatam āṅgata
Thirdāṅgat āṅgatām āṅgan


PassiveSingularDualPlural
Firstāṅgye āṅgyāvahi āṅgyāmahi
Secondāṅgyathāḥ āṅgyethām āṅgyadhvam
Thirdāṅgyata āṅgyetām āṅgyanta


Optative

ActiveSingularDualPlural
Firstaṅgeyam aṅgeva aṅgema
Secondaṅgeḥ aṅgetam aṅgeta
Thirdaṅget aṅgetām aṅgeyuḥ


PassiveSingularDualPlural
Firstaṅgyeya aṅgyevahi aṅgyemahi
Secondaṅgyethāḥ aṅgyeyāthām aṅgyedhvam
Thirdaṅgyeta aṅgyeyātām aṅgyeran


Imperative

ActiveSingularDualPlural
Firstaṅgāni aṅgāva aṅgāma
Secondaṅga aṅgatam aṅgata
Thirdaṅgatu aṅgatām aṅgantu


PassiveSingularDualPlural
Firstaṅgyai aṅgyāvahai aṅgyāmahai
Secondaṅgyasva aṅgyethām aṅgyadhvam
Thirdaṅgyatām aṅgyetām aṅgyantām


Future

ActiveSingularDualPlural
Firstaṅgiṣyāmi aṅgiṣyāvaḥ aṅgiṣyāmaḥ
Secondaṅgiṣyasi aṅgiṣyathaḥ aṅgiṣyatha
Thirdaṅgiṣyati aṅgiṣyataḥ aṅgiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstaṅgitāsmi aṅgitāsvaḥ aṅgitāsmaḥ
Secondaṅgitāsi aṅgitāsthaḥ aṅgitāstha
Thirdaṅgitā aṅgitārau aṅgitāraḥ


Perfect

ActiveSingularDualPlural
Firstanaṅga anaṅgiva anaṅgima
Secondanaṅgitha anaṅgathuḥ anaṅga
Thirdanaṅga anaṅgatuḥ anaṅguḥ


Benedictive

ActiveSingularDualPlural
Firstaṅgyāsam aṅgyāsva aṅgyāsma
Secondaṅgyāḥ aṅgyāstam aṅgyāsta
Thirdaṅgyāt aṅgyāstām aṅgyāsuḥ

Participles

Past Passive Participle
aṅgita m. n. aṅgitā f.

Past Active Participle
aṅgitavat m. n. aṅgitavatī f.

Present Active Participle
aṅgat m. n. aṅgantī f.

Present Passive Participle
aṅgyamāna m. n. aṅgyamānā f.

Future Active Participle
aṅgiṣyat m. n. aṅgiṣyantī f.

Future Passive Participle
aṅgitavya m. n. aṅgitavyā f.

Future Passive Participle
aṅgya m. n. aṅgyā f.

Future Passive Participle
aṅganīya m. n. aṅganīyā f.

Perfect Active Participle
anaṅgvas m. n. anaṅguṣī f.

Indeclinable forms

Infinitive
aṅgitum

Absolutive
aṅgitvā

Absolutive
-aṅgya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstaṅgayāmi aṅgayāvaḥ aṅgayāmaḥ
Secondaṅgayasi aṅgayathaḥ aṅgayatha
Thirdaṅgayati aṅgayataḥ aṅgayanti


MiddleSingularDualPlural
Firstaṅgaye aṅgayāvahe aṅgayāmahe
Secondaṅgayase aṅgayethe aṅgayadhve
Thirdaṅgayate aṅgayete aṅgayante


PassiveSingularDualPlural
Firstaṅgye aṅgyāvahe aṅgyāmahe
Secondaṅgyase aṅgyethe aṅgyadhve
Thirdaṅgyate aṅgyete aṅgyante


Imperfect

ActiveSingularDualPlural
Firstāṅgayam āṅgayāva āṅgayāma
Secondāṅgayaḥ āṅgayatam āṅgayata
Thirdāṅgayat āṅgayatām āṅgayan


MiddleSingularDualPlural
Firstāṅgaye āṅgayāvahi āṅgayāmahi
Secondāṅgayathāḥ āṅgayethām āṅgayadhvam
Thirdāṅgayata āṅgayetām āṅgayanta


PassiveSingularDualPlural
Firstāṅgye āṅgyāvahi āṅgyāmahi
Secondāṅgyathāḥ āṅgyethām āṅgyadhvam
Thirdāṅgyata āṅgyetām āṅgyanta


Optative

ActiveSingularDualPlural
Firstaṅgayeyam aṅgayeva aṅgayema
Secondaṅgayeḥ aṅgayetam aṅgayeta
Thirdaṅgayet aṅgayetām aṅgayeyuḥ


MiddleSingularDualPlural
Firstaṅgayeya aṅgayevahi aṅgayemahi
Secondaṅgayethāḥ aṅgayeyāthām aṅgayedhvam
Thirdaṅgayeta aṅgayeyātām aṅgayeran


PassiveSingularDualPlural
Firstaṅgyeya aṅgyevahi aṅgyemahi
Secondaṅgyethāḥ aṅgyeyāthām aṅgyedhvam
Thirdaṅgyeta aṅgyeyātām aṅgyeran


Imperative

ActiveSingularDualPlural
Firstaṅgayāni aṅgayāva aṅgayāma
Secondaṅgaya aṅgayatam aṅgayata
Thirdaṅgayatu aṅgayatām aṅgayantu


MiddleSingularDualPlural
Firstaṅgayai aṅgayāvahai aṅgayāmahai
Secondaṅgayasva aṅgayethām aṅgayadhvam
Thirdaṅgayatām aṅgayetām aṅgayantām


PassiveSingularDualPlural
Firstaṅgyai aṅgyāvahai aṅgyāmahai
Secondaṅgyasva aṅgyethām aṅgyadhvam
Thirdaṅgyatām aṅgyetām aṅgyantām


Future

ActiveSingularDualPlural
Firstaṅgayiṣyāmi aṅgayiṣyāvaḥ aṅgayiṣyāmaḥ
Secondaṅgayiṣyasi aṅgayiṣyathaḥ aṅgayiṣyatha
Thirdaṅgayiṣyati aṅgayiṣyataḥ aṅgayiṣyanti


MiddleSingularDualPlural
Firstaṅgayiṣye aṅgayiṣyāvahe aṅgayiṣyāmahe
Secondaṅgayiṣyase aṅgayiṣyethe aṅgayiṣyadhve
Thirdaṅgayiṣyate aṅgayiṣyete aṅgayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṅgayitāsmi aṅgayitāsvaḥ aṅgayitāsmaḥ
Secondaṅgayitāsi aṅgayitāsthaḥ aṅgayitāstha
Thirdaṅgayitā aṅgayitārau aṅgayitāraḥ

Participles

Past Passive Participle
aṅgita m. n. aṅgitā f.

Past Active Participle
aṅgitavat m. n. aṅgitavatī f.

Present Active Participle
aṅgayat m. n. aṅgayantī f.

Present Middle Participle
aṅgayamāna m. n. aṅgayamānā f.

Present Passive Participle
aṅgyamāna m. n. aṅgyamānā f.

Future Active Participle
aṅgayiṣyat m. n. aṅgayiṣyantī f.

Future Middle Participle
aṅgayiṣyamāṇa m. n. aṅgayiṣyamāṇā f.

Future Passive Participle
aṅgya m. n. aṅgyā f.

Future Passive Participle
aṅganīya m. n. aṅganīyā f.

Future Passive Participle
aṅgayitavya m. n. aṅgayitavyā f.

Indeclinable forms

Infinitive
aṅgayitum

Absolutive
aṅgayitvā

Absolutive
-aṅgya

Periphrastic Perfect
aṅgayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria