तिङन्तावली अङ्ग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअङ्गति अङ्गतः अङ्गन्ति
मध्यमअङ्गसि अङ्गथः अङ्गथ
उत्तमअङ्गामि अङ्गावः अङ्गामः


कर्मणिएकद्विबहु
प्रथमअङ्ग्यते अङ्ग्येते अङ्ग्यन्ते
मध्यमअङ्ग्यसे अङ्ग्येथे अङ्ग्यध्वे
उत्तमअङ्ग्ये अङ्ग्यावहे अङ्ग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआङ्गत् आङ्गताम् आङ्गन्
मध्यमआङ्गः आङ्गतम् आङ्गत
उत्तमआङ्गम् आङ्गाव आङ्गाम


कर्मणिएकद्विबहु
प्रथमआङ्ग्यत आङ्ग्येताम् आङ्ग्यन्त
मध्यमआङ्ग्यथाः आङ्ग्येथाम् आङ्ग्यध्वम्
उत्तमआङ्ग्ये आङ्ग्यावहि आङ्ग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअङ्गेत् अङ्गेताम् अङ्गेयुः
मध्यमअङ्गेः अङ्गेतम् अङ्गेत
उत्तमअङ्गेयम् अङ्गेव अङ्गेम


कर्मणिएकद्विबहु
प्रथमअङ्ग्येत अङ्ग्येयाताम् अङ्ग्येरन्
मध्यमअङ्ग्येथाः अङ्ग्येयाथाम् अङ्ग्येध्वम्
उत्तमअङ्ग्येय अङ्ग्येवहि अङ्ग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअङ्गतु अङ्गताम् अङ्गन्तु
मध्यमअङ्ग अङ्गतम् अङ्गत
उत्तमअङ्गानि अङ्गाव अङ्गाम


कर्मणिएकद्विबहु
प्रथमअङ्ग्यताम् अङ्ग्येताम् अङ्ग्यन्ताम्
मध्यमअङ्ग्यस्व अङ्ग्येथाम् अङ्ग्यध्वम्
उत्तमअङ्ग्यै अङ्ग्यावहै अङ्ग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअङ्गिष्यति अङ्गिष्यतः अङ्गिष्यन्ति
मध्यमअङ्गिष्यसि अङ्गिष्यथः अङ्गिष्यथ
उत्तमअङ्गिष्यामि अङ्गिष्यावः अङ्गिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअङ्गिता अङ्गितारौ अङ्गितारः
मध्यमअङ्गितासि अङ्गितास्थः अङ्गितास्थ
उत्तमअङ्गितास्मि अङ्गितास्वः अङ्गितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनङ्ग अनङ्गतुः अनङ्गुः
मध्यमअनङ्गिथ अनङ्गथुः अनङ्ग
उत्तमअनङ्ग अनङ्गिव अनङ्गिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअङ्ग्यात् अङ्ग्यास्ताम् अङ्ग्यासुः
मध्यमअङ्ग्याः अङ्ग्यास्तम् अङ्ग्यास्त
उत्तमअङ्ग्यासम् अङ्ग्यास्व अङ्ग्यास्म

कृदन्त

क्त
अङ्गित m. n. अङ्गिता f.

क्तवतु
अङ्गितवत् m. n. अङ्गितवती f.

शतृ
अङ्गत् m. n. अङ्गन्ती f.

शानच् कर्मणि
अङ्ग्यमान m. n. अङ्ग्यमाना f.

लुडादेश पर
अङ्गिष्यत् m. n. अङ्गिष्यन्ती f.

तव्य
अङ्गितव्य m. n. अङ्गितव्या f.

यत्
अङ्ग्य m. n. अङ्ग्या f.

अनीयर्
अङ्गनीय m. n. अङ्गनीया f.

लिडादेश पर
अनङ्ग्वस् m. n. अनङ्गुषी f.

अव्यय

तुमुन्
अङ्गितुम्

क्त्वा
अङ्गित्वा

ल्यप्
॰अङ्ग्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमअङ्गयति अङ्गयतः अङ्गयन्ति
मध्यमअङ्गयसि अङ्गयथः अङ्गयथ
उत्तमअङ्गयामि अङ्गयावः अङ्गयामः


आत्मनेपदेएकद्विबहु
प्रथमअङ्गयते अङ्गयेते अङ्गयन्ते
मध्यमअङ्गयसे अङ्गयेथे अङ्गयध्वे
उत्तमअङ्गये अङ्गयावहे अङ्गयामहे


कर्मणिएकद्विबहु
प्रथमअङ्ग्यते अङ्ग्येते अङ्ग्यन्ते
मध्यमअङ्ग्यसे अङ्ग्येथे अङ्ग्यध्वे
उत्तमअङ्ग्ये अङ्ग्यावहे अङ्ग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआङ्गयत् आङ्गयताम् आङ्गयन्
मध्यमआङ्गयः आङ्गयतम् आङ्गयत
उत्तमआङ्गयम् आङ्गयाव आङ्गयाम


आत्मनेपदेएकद्विबहु
प्रथमआङ्गयत आङ्गयेताम् आङ्गयन्त
मध्यमआङ्गयथाः आङ्गयेथाम् आङ्गयध्वम्
उत्तमआङ्गये आङ्गयावहि आङ्गयामहि


कर्मणिएकद्विबहु
प्रथमआङ्ग्यत आङ्ग्येताम् आङ्ग्यन्त
मध्यमआङ्ग्यथाः आङ्ग्येथाम् आङ्ग्यध्वम्
उत्तमआङ्ग्ये आङ्ग्यावहि आङ्ग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअङ्गयेत् अङ्गयेताम् अङ्गयेयुः
मध्यमअङ्गयेः अङ्गयेतम् अङ्गयेत
उत्तमअङ्गयेयम् अङ्गयेव अङ्गयेम


आत्मनेपदेएकद्विबहु
प्रथमअङ्गयेत अङ्गयेयाताम् अङ्गयेरन्
मध्यमअङ्गयेथाः अङ्गयेयाथाम् अङ्गयेध्वम्
उत्तमअङ्गयेय अङ्गयेवहि अङ्गयेमहि


कर्मणिएकद्विबहु
प्रथमअङ्ग्येत अङ्ग्येयाताम् अङ्ग्येरन्
मध्यमअङ्ग्येथाः अङ्ग्येयाथाम् अङ्ग्येध्वम्
उत्तमअङ्ग्येय अङ्ग्येवहि अङ्ग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअङ्गयतु अङ्गयताम् अङ्गयन्तु
मध्यमअङ्गय अङ्गयतम् अङ्गयत
उत्तमअङ्गयानि अङ्गयाव अङ्गयाम


आत्मनेपदेएकद्विबहु
प्रथमअङ्गयताम् अङ्गयेताम् अङ्गयन्ताम्
मध्यमअङ्गयस्व अङ्गयेथाम् अङ्गयध्वम्
उत्तमअङ्गयै अङ्गयावहै अङ्गयामहै


कर्मणिएकद्विबहु
प्रथमअङ्ग्यताम् अङ्ग्येताम् अङ्ग्यन्ताम्
मध्यमअङ्ग्यस्व अङ्ग्येथाम् अङ्ग्यध्वम्
उत्तमअङ्ग्यै अङ्ग्यावहै अङ्ग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअङ्गयिष्यति अङ्गयिष्यतः अङ्गयिष्यन्ति
मध्यमअङ्गयिष्यसि अङ्गयिष्यथः अङ्गयिष्यथ
उत्तमअङ्गयिष्यामि अङ्गयिष्यावः अङ्गयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअङ्गयिष्यते अङ्गयिष्येते अङ्गयिष्यन्ते
मध्यमअङ्गयिष्यसे अङ्गयिष्येथे अङ्गयिष्यध्वे
उत्तमअङ्गयिष्ये अङ्गयिष्यावहे अङ्गयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअङ्गयिता अङ्गयितारौ अङ्गयितारः
मध्यमअङ्गयितासि अङ्गयितास्थः अङ्गयितास्थ
उत्तमअङ्गयितास्मि अङ्गयितास्वः अङ्गयितास्मः

कृदन्त

क्त
अङ्गित m. n. अङ्गिता f.

क्तवतु
अङ्गितवत् m. n. अङ्गितवती f.

शतृ
अङ्गयत् m. n. अङ्गयन्ती f.

शानच्
अङ्गयमान m. n. अङ्गयमाना f.

शानच् कर्मणि
अङ्ग्यमान m. n. अङ्ग्यमाना f.

लुडादेश पर
अङ्गयिष्यत् m. n. अङ्गयिष्यन्ती f.

लुडादेश आत्म
अङ्गयिष्यमाण m. n. अङ्गयिष्यमाणा f.

यत्
अङ्ग्य m. n. अङ्ग्या f.

अनीयर्
अङ्गनीय m. n. अङ्गनीया f.

तव्य
अङ्गयितव्य m. n. अङ्गयितव्या f.

अव्यय

तुमुन्
अङ्गयितुम्

क्त्वा
अङ्गयित्वा

ल्यप्
॰अङ्ग्य

लिट्
अङ्गयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria