Declension table of ?aṅgitavat

Deva

MasculineSingularDualPlural
Nominativeaṅgitavān aṅgitavantau aṅgitavantaḥ
Vocativeaṅgitavan aṅgitavantau aṅgitavantaḥ
Accusativeaṅgitavantam aṅgitavantau aṅgitavataḥ
Instrumentalaṅgitavatā aṅgitavadbhyām aṅgitavadbhiḥ
Dativeaṅgitavate aṅgitavadbhyām aṅgitavadbhyaḥ
Ablativeaṅgitavataḥ aṅgitavadbhyām aṅgitavadbhyaḥ
Genitiveaṅgitavataḥ aṅgitavatoḥ aṅgitavatām
Locativeaṅgitavati aṅgitavatoḥ aṅgitavatsu

Compound aṅgitavat -

Adverb -aṅgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria