Declension table of ?aṅgitavyā

Deva

FeminineSingularDualPlural
Nominativeaṅgitavyā aṅgitavye aṅgitavyāḥ
Vocativeaṅgitavye aṅgitavye aṅgitavyāḥ
Accusativeaṅgitavyām aṅgitavye aṅgitavyāḥ
Instrumentalaṅgitavyayā aṅgitavyābhyām aṅgitavyābhiḥ
Dativeaṅgitavyāyai aṅgitavyābhyām aṅgitavyābhyaḥ
Ablativeaṅgitavyāyāḥ aṅgitavyābhyām aṅgitavyābhyaḥ
Genitiveaṅgitavyāyāḥ aṅgitavyayoḥ aṅgitavyānām
Locativeaṅgitavyāyām aṅgitavyayoḥ aṅgitavyāsu

Adverb -aṅgitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria