Declension table of ?aṅgayitavya

Deva

MasculineSingularDualPlural
Nominativeaṅgayitavyaḥ aṅgayitavyau aṅgayitavyāḥ
Vocativeaṅgayitavya aṅgayitavyau aṅgayitavyāḥ
Accusativeaṅgayitavyam aṅgayitavyau aṅgayitavyān
Instrumentalaṅgayitavyena aṅgayitavyābhyām aṅgayitavyaiḥ aṅgayitavyebhiḥ
Dativeaṅgayitavyāya aṅgayitavyābhyām aṅgayitavyebhyaḥ
Ablativeaṅgayitavyāt aṅgayitavyābhyām aṅgayitavyebhyaḥ
Genitiveaṅgayitavyasya aṅgayitavyayoḥ aṅgayitavyānām
Locativeaṅgayitavye aṅgayitavyayoḥ aṅgayitavyeṣu

Compound aṅgayitavya -

Adverb -aṅgayitavyam -aṅgayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria