Declension table of ?aṅgiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaṅgiṣyantī aṅgiṣyantyau aṅgiṣyantyaḥ
Vocativeaṅgiṣyanti aṅgiṣyantyau aṅgiṣyantyaḥ
Accusativeaṅgiṣyantīm aṅgiṣyantyau aṅgiṣyantīḥ
Instrumentalaṅgiṣyantyā aṅgiṣyantībhyām aṅgiṣyantībhiḥ
Dativeaṅgiṣyantyai aṅgiṣyantībhyām aṅgiṣyantībhyaḥ
Ablativeaṅgiṣyantyāḥ aṅgiṣyantībhyām aṅgiṣyantībhyaḥ
Genitiveaṅgiṣyantyāḥ aṅgiṣyantyoḥ aṅgiṣyantīnām
Locativeaṅgiṣyantyām aṅgiṣyantyoḥ aṅgiṣyantīṣu

Compound aṅgiṣyanti - aṅgiṣyantī -

Adverb -aṅgiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria