Declension table of ?aṅgiṣyat

Deva

MasculineSingularDualPlural
Nominativeaṅgiṣyan aṅgiṣyantau aṅgiṣyantaḥ
Vocativeaṅgiṣyan aṅgiṣyantau aṅgiṣyantaḥ
Accusativeaṅgiṣyantam aṅgiṣyantau aṅgiṣyataḥ
Instrumentalaṅgiṣyatā aṅgiṣyadbhyām aṅgiṣyadbhiḥ
Dativeaṅgiṣyate aṅgiṣyadbhyām aṅgiṣyadbhyaḥ
Ablativeaṅgiṣyataḥ aṅgiṣyadbhyām aṅgiṣyadbhyaḥ
Genitiveaṅgiṣyataḥ aṅgiṣyatoḥ aṅgiṣyatām
Locativeaṅgiṣyati aṅgiṣyatoḥ aṅgiṣyatsu

Compound aṅgiṣyat -

Adverb -aṅgiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria