Declension table of ?aṅgat

Deva

MasculineSingularDualPlural
Nominativeaṅgan aṅgantau aṅgantaḥ
Vocativeaṅgan aṅgantau aṅgantaḥ
Accusativeaṅgantam aṅgantau aṅgataḥ
Instrumentalaṅgatā aṅgadbhyām aṅgadbhiḥ
Dativeaṅgate aṅgadbhyām aṅgadbhyaḥ
Ablativeaṅgataḥ aṅgadbhyām aṅgadbhyaḥ
Genitiveaṅgataḥ aṅgatoḥ aṅgatām
Locativeaṅgati aṅgatoḥ aṅgatsu

Compound aṅgat -

Adverb -aṅgantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria