Declension table of ?aṅgya

Deva

MasculineSingularDualPlural
Nominativeaṅgyaḥ aṅgyau aṅgyāḥ
Vocativeaṅgya aṅgyau aṅgyāḥ
Accusativeaṅgyam aṅgyau aṅgyān
Instrumentalaṅgyena aṅgyābhyām aṅgyaiḥ aṅgyebhiḥ
Dativeaṅgyāya aṅgyābhyām aṅgyebhyaḥ
Ablativeaṅgyāt aṅgyābhyām aṅgyebhyaḥ
Genitiveaṅgyasya aṅgyayoḥ aṅgyānām
Locativeaṅgye aṅgyayoḥ aṅgyeṣu

Compound aṅgya -

Adverb -aṅgyam -aṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria