Declension table of ?aṅgayamāna

Deva

MasculineSingularDualPlural
Nominativeaṅgayamānaḥ aṅgayamānau aṅgayamānāḥ
Vocativeaṅgayamāna aṅgayamānau aṅgayamānāḥ
Accusativeaṅgayamānam aṅgayamānau aṅgayamānān
Instrumentalaṅgayamānena aṅgayamānābhyām aṅgayamānaiḥ aṅgayamānebhiḥ
Dativeaṅgayamānāya aṅgayamānābhyām aṅgayamānebhyaḥ
Ablativeaṅgayamānāt aṅgayamānābhyām aṅgayamānebhyaḥ
Genitiveaṅgayamānasya aṅgayamānayoḥ aṅgayamānānām
Locativeaṅgayamāne aṅgayamānayoḥ aṅgayamāneṣu

Compound aṅgayamāna -

Adverb -aṅgayamānam -aṅgayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria