Declension table of ?aṅganīya

Deva

NeuterSingularDualPlural
Nominativeaṅganīyam aṅganīye aṅganīyāni
Vocativeaṅganīya aṅganīye aṅganīyāni
Accusativeaṅganīyam aṅganīye aṅganīyāni
Instrumentalaṅganīyena aṅganīyābhyām aṅganīyaiḥ
Dativeaṅganīyāya aṅganīyābhyām aṅganīyebhyaḥ
Ablativeaṅganīyāt aṅganīyābhyām aṅganīyebhyaḥ
Genitiveaṅganīyasya aṅganīyayoḥ aṅganīyānām
Locativeaṅganīye aṅganīyayoḥ aṅganīyeṣu

Compound aṅganīya -

Adverb -aṅganīyam -aṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria