Declension table of ?aṅgyamāna

Deva

NeuterSingularDualPlural
Nominativeaṅgyamānam aṅgyamāne aṅgyamānāni
Vocativeaṅgyamāna aṅgyamāne aṅgyamānāni
Accusativeaṅgyamānam aṅgyamāne aṅgyamānāni
Instrumentalaṅgyamānena aṅgyamānābhyām aṅgyamānaiḥ
Dativeaṅgyamānāya aṅgyamānābhyām aṅgyamānebhyaḥ
Ablativeaṅgyamānāt aṅgyamānābhyām aṅgyamānebhyaḥ
Genitiveaṅgyamānasya aṅgyamānayoḥ aṅgyamānānām
Locativeaṅgyamāne aṅgyamānayoḥ aṅgyamāneṣu

Compound aṅgyamāna -

Adverb -aṅgyamānam -aṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria