Declension table of ?aṅgita

Deva

NeuterSingularDualPlural
Nominativeaṅgitam aṅgite aṅgitāni
Vocativeaṅgita aṅgite aṅgitāni
Accusativeaṅgitam aṅgite aṅgitāni
Instrumentalaṅgitena aṅgitābhyām aṅgitaiḥ
Dativeaṅgitāya aṅgitābhyām aṅgitebhyaḥ
Ablativeaṅgitāt aṅgitābhyām aṅgitebhyaḥ
Genitiveaṅgitasya aṅgitayoḥ aṅgitānām
Locativeaṅgite aṅgitayoḥ aṅgiteṣu

Compound aṅgita -

Adverb -aṅgitam -aṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria