Declension table of ?aṅgayiṣyat

Deva

MasculineSingularDualPlural
Nominativeaṅgayiṣyan aṅgayiṣyantau aṅgayiṣyantaḥ
Vocativeaṅgayiṣyan aṅgayiṣyantau aṅgayiṣyantaḥ
Accusativeaṅgayiṣyantam aṅgayiṣyantau aṅgayiṣyataḥ
Instrumentalaṅgayiṣyatā aṅgayiṣyadbhyām aṅgayiṣyadbhiḥ
Dativeaṅgayiṣyate aṅgayiṣyadbhyām aṅgayiṣyadbhyaḥ
Ablativeaṅgayiṣyataḥ aṅgayiṣyadbhyām aṅgayiṣyadbhyaḥ
Genitiveaṅgayiṣyataḥ aṅgayiṣyatoḥ aṅgayiṣyatām
Locativeaṅgayiṣyati aṅgayiṣyatoḥ aṅgayiṣyatsu

Compound aṅgayiṣyat -

Adverb -aṅgayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria