Declension table of ?aṅgayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaṅgayiṣyamāṇaḥ aṅgayiṣyamāṇau aṅgayiṣyamāṇāḥ
Vocativeaṅgayiṣyamāṇa aṅgayiṣyamāṇau aṅgayiṣyamāṇāḥ
Accusativeaṅgayiṣyamāṇam aṅgayiṣyamāṇau aṅgayiṣyamāṇān
Instrumentalaṅgayiṣyamāṇena aṅgayiṣyamāṇābhyām aṅgayiṣyamāṇaiḥ aṅgayiṣyamāṇebhiḥ
Dativeaṅgayiṣyamāṇāya aṅgayiṣyamāṇābhyām aṅgayiṣyamāṇebhyaḥ
Ablativeaṅgayiṣyamāṇāt aṅgayiṣyamāṇābhyām aṅgayiṣyamāṇebhyaḥ
Genitiveaṅgayiṣyamāṇasya aṅgayiṣyamāṇayoḥ aṅgayiṣyamāṇānām
Locativeaṅgayiṣyamāṇe aṅgayiṣyamāṇayoḥ aṅgayiṣyamāṇeṣu

Compound aṅgayiṣyamāṇa -

Adverb -aṅgayiṣyamāṇam -aṅgayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria