Declension table of ?aṅgya

Deva

NeuterSingularDualPlural
Nominativeaṅgyam aṅgye aṅgyāni
Vocativeaṅgya aṅgye aṅgyāni
Accusativeaṅgyam aṅgye aṅgyāni
Instrumentalaṅgyena aṅgyābhyām aṅgyaiḥ
Dativeaṅgyāya aṅgyābhyām aṅgyebhyaḥ
Ablativeaṅgyāt aṅgyābhyām aṅgyebhyaḥ
Genitiveaṅgyasya aṅgyayoḥ aṅgyānām
Locativeaṅgye aṅgyayoḥ aṅgyeṣu

Compound aṅgya -

Adverb -aṅgyam -aṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria