Declension table of ?aṅgayat

Deva

MasculineSingularDualPlural
Nominativeaṅgayan aṅgayantau aṅgayantaḥ
Vocativeaṅgayan aṅgayantau aṅgayantaḥ
Accusativeaṅgayantam aṅgayantau aṅgayataḥ
Instrumentalaṅgayatā aṅgayadbhyām aṅgayadbhiḥ
Dativeaṅgayate aṅgayadbhyām aṅgayadbhyaḥ
Ablativeaṅgayataḥ aṅgayadbhyām aṅgayadbhyaḥ
Genitiveaṅgayataḥ aṅgayatoḥ aṅgayatām
Locativeaṅgayati aṅgayatoḥ aṅgayatsu

Compound aṅgayat -

Adverb -aṅgayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria