Declension table of ?aṅgitavya

Deva

MasculineSingularDualPlural
Nominativeaṅgitavyaḥ aṅgitavyau aṅgitavyāḥ
Vocativeaṅgitavya aṅgitavyau aṅgitavyāḥ
Accusativeaṅgitavyam aṅgitavyau aṅgitavyān
Instrumentalaṅgitavyena aṅgitavyābhyām aṅgitavyaiḥ aṅgitavyebhiḥ
Dativeaṅgitavyāya aṅgitavyābhyām aṅgitavyebhyaḥ
Ablativeaṅgitavyāt aṅgitavyābhyām aṅgitavyebhyaḥ
Genitiveaṅgitavyasya aṅgitavyayoḥ aṅgitavyānām
Locativeaṅgitavye aṅgitavyayoḥ aṅgitavyeṣu

Compound aṅgitavya -

Adverb -aṅgitavyam -aṅgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria